संस्कृतभाषायाः महत्त्वम्
संस्कृतभाषायाः महत्त्वम् संस्कृतभाषा भारतस्य प्राचीनतमः रत्नमस्ति। एषा भाषा वेदानां, उपनिषदां, पुराणानां, महाकाव्यानां च जननी अस्ति। संस्कृतं न केवलं भारतस्य सांस्कृतिकं धरोहरम्, अपि तु सम्पूर्णमानवजातेरपि मार्गदर्शकं दीपस्तम्भवत् अस्ति। संस्कृतभाषायाम् विज्ञानं, गणितम्, आयुर्वेदः, ज्योतिषशास्त्रम्, योगशास्त्रं च स्पष्टतया उपलभ्यते। अस्य भाषायाः व्याकरणं परमं शुद्धम्, संगतं च अस्ति, यत् आधुनिकानां भाषाणां निर्माणे आदर्शरूपेण स्वीकृतम्। संस्कृतस्य माधुर्यं, शुद्धता, सौन्दर्यं च अद्वितीयम्। गीतायाः, रामायणस्य, महाभारतस्य च संदेशाः संस्कृते एव प्रथमं लिखिताः। अतः एषा भाषा केवलं वाङ्मयस्य न, किन्तु अध्यात्मस्य अपि मूलाधारः अस्ति। यदि संस्कृतभाषा पुनः जीवन्ततां प्राप्नोति, तर्हि भारतीयसंस्कृतिः नूतनं तेजः प्राप्तुं शक्नोति।